Saturday 27 August 2016

Sri Adityahridayam in English | Pujalu nomulu vratalu

                                        Sri Adityahridayam


Sri Adityahridayam in English


1.Tato yuddha parishrantam samare chintaya sthitam |
   Ravanam chagrato drishtva yuddhaya samupasthitam || 

2.Daiva taishcha samagamya drashtu mabhya gato ranam |
   Upagamya bravidramam agastyo bhagavan rishihi ||

3.Rama rama mahabaho shrinu guhyam sanatanam |
   Yena sarvanarin vatsa samare vijayishyasi  ||

4.Aditya hridayam punyam sarva shatru-vinashanam |
   Jayavaham japen nityam akshayyam paramam shivam ||

5.Sarvamangala mangalyam sarva papa pranashanam |
   Chintashoka-prashamanam ayurvardhana-muttamam ||

6.Rashmi mantam samudyantam devasura-namaskritam |
   Pujayasva vivasvantam bhaskaram bhuvaneshvaram ||

7.Sarva devatmako hyesha tejasvi rashmi bhavanah |
   Esha devasura gananlokan pati gabhastibhih ||

8.Esha brahma cha vishnush cha shivah skandah prajapatihi |
   Mahendro dhanadah kalo yamah somo hyapam patihi ||

9.Pitaro vasavah sadhya hyashvinau maruto manuh |
   Vayurvahnih praja prana ritukarta prabhakarah ||

10.Adityah savita suryah khagah pusha gabhastiman |
     Suvarnasadrisho bhanur-hiranyareta divakarah ||

11.Haridashvah sahasrarchih saptasapti marichiman |
    Timironmathanah shambhu stvashta martanda amshuman ||

12.Hiranyagarbhah shishira stapano bhaskaro ravihi |
     Agni garbho'diteh putrah shankhah shishira nashanaha ||

13.Vyomanathastamobhedi rigyajussamaparagaha |
    Ghanavrishtirapam mitro vindhya vithiplavangamaha ||

14.Atapi mandali mrityuh pingalah sarvatapanaha |
     Kavirvishvo mahatejah raktah sarva bhavodbhavaha ||

15.Nakshatra grahataranam-adhipo vishva bhavanah |
     Tejasamapi tejasvi dvadashatman namo'stu te ||

16.namah purvaya giraye pashchimayadraye namah|
     Jyotirgananam pataye dinaadhipataye namah ||

17.Jayaya jaya bhadraya haryashvaya namo namah |
     Namo namah sahasramsho adityaya namo namah ||

18.nama ugraya viraya sarangaya namo namah |
     Namah padma prabodhaya martandaya namo namah ||

19.Brahmeshanachyuteshaya suryayadityavarchase |
     Bhasvate sarva bhakshaya raudraya vapushe namaha ||

20.Tamoghnaya himaghnaya shatrughnayamitatmane |
     Kritaghnaghnaya devaya jyotisham pataye namaha ||

21.Taptacami karabhaya vahnaye vishvakarmane |
     Namastamo'bhinighnaya ravaye lokasakshine ||

22.Nashayat yesha vai bhutam tadeva srijati prabhuh|
     Payatyesha tapatyesha varshatyesha gabhastibhih ||

23.Esha supteshu jagarti bhuteshu parinishthitaha |
     Esha evagnihotram cha phalam chaivagnihotrinam ||

24.Vedashcha kratavashcaiva kratunam phalam eva cha |
     Yani krityani lokeshu sarva esha ravih prabhuh ||

25. Ena-mapatsu krichchreshu kantareshu bhayeshu cha |
      kirtayan purushah kashchinnavasidati raghava ||

26.Pujayasvaina-mekagro devadevam jagatpatim |
     Etat trigunitam japtva yuddheshu vijayishyasi ||

27.Asmin kshane mahabaho ravanam tvam vadhishyasi |
     Evamuktva tada'gastyo jagama cha yathagatam ||

28.Etachchrutva mahateja nashtashoko'bhavattada |
     Dharayamasa suprito raghavah prayatatmavan ||

29.Adityam prekshya japtva tu param harshamavaptavan |
     Trirachamya shuchirbhutva dhanuradaya viryavan ||

30.Ravanam prekshya hrishtatma yuddhaya samupagamat |
     Sarvayatnena mahata vadhe tasya dhrito'bhavat ||

31. Atha ravi ravadan nirikshya ramam
      Mudita manah paramam prahrishyamanaha
      Nishicharapati sankshayam viditva
      Suragana madhyagato vachastvareti ||


                                                            Adityahridayam in English in image



Click here to download

No comments:

Post a Comment